छन्दा: पादौ तु वेदस्य, हस्तौ कल्पो थ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात्सांगमधीत्यैव ब्रह्मलोके महीयते ।।
छन्दा: वेदपुरुषस्य पादौ सन्ति, कल्पवेदांग: वेदपुरुषस्य हस्तौ अस्ति । ज्योतिषवेदांग: द्वे नेत्रे, निरुक्तं द्वौ कर्णौ, शिक्षा नासिका तथा च व्याकरणवेदांग: वेदपुरुषस्य मुखमस्ति इति भाव: । अनेन वेदांगानां महत्वप्रतिपादनं, तेष्वपि व्याकरणस्य ज्येष्ठत्वं प्रकटितं भवति ।
-->
0 टिप्पणियाँ