लट् लकारस्‍य प्रयोग: - ३

यावत्‍पुरा निपातयोर्लट् ।३।३।४।
पुरा (पहले) शब्‍देन सह 'लुड्.' विहाय भूतकालस्‍यार्थे विकल्‍पेन लट् लकारस्‍य प्रयोग: भवति, किन्‍तु 'स्‍म' युक्‍तेन पुराशब्‍देन नैव ।  यथा -
वसन्‍तीह पुराच्‍छात्रा: । 
(पहले यहाँ विद्यार्थी रहा करते थे ) ।
'यावत्', 'तावत्' योगे अपि भविष्‍यत् कालस्‍यार्थे लट् लकारस्‍य प्रयोग: भवति ।  यथा -
यावदहम् आगच्‍छामि तावदपेक्षस्‍व ।
(जब तक मैं वापस आउं, तुम प्रतीक्षा करो ) ।
आर्य माधव्‍य, अवलम्‍बस्‍व चित्रफलकं यावदागच्‍छामि ।
(आर्य माधव्‍य, मेरे आने तक इस चित्रफलक को पकडो ) ।
निश्‍चयस्‍यार्थे 'यावत्' 'पुरा' च द्वयो: अव्‍ययो: योगे भविष्‍यत् काले अपि लट् लकारस्‍य प्रयोग: भवति ।  यथा -
पुरा सप्‍तद्वीपां जयति वसुधाम् अप्रतिरथ: ।
(वह अनुपम वीर सप्‍तद्वीपा पृथ्‍वी को अवश्‍य ही जीत लेगा ) ।
यावत् अस्‍य दुरात्‍मन: कुम्‍भीनसीपुत्रस्‍य समुन्‍मूलनाय शत्रुघ्‍नं प्रेषयामि ।
(मैं इस कुम्‍भीनसी के पुत्र के विनाश के लिये शत्रुघ्‍न को भेजूँगा ) ।

इति

टिप्पणियाँ