सेटानिटधातव: ।

सेट् - यासु क्रियासु 'इट्' प्रयुज्‍ज्‍यते ता: क्रिया: 'सेट्' इति उच्‍यन्‍ते ।  यथा - पठिष्‍यति ।

अनिट् - यासु क्रियासु 'इट्' नैव प्रयुज्‍ज्‍यते ता: क्रिया: 'अनिट्' इति उच्‍यन्‍ते ।  एतासु धातुषु ऊदन्त, ऋदन्‍त, यु, रु, क्ष्‍णु, शीड्., स्‍नु, नु, क्षु, श्वि, डीड्., श्री, वृड्., वृञ् धातून् परित्‍यज्‍य सर्वा: अजन्‍तधातव: परिगण्‍यन्‍ते ।

टिप्पणियाँ

एक टिप्पणी भेजें