- लट् लकार - वर्तमानकाले ।
- लिट् लकार - अनद्यतन-परोक्षभूतकाले ।
- लुट् लकार - अनद्यतनभविष्यतकाले ।
- लृट् लकार - अद्यतनभविष्यतकाले ।
- लेट् लकार - वेदप्रयोगे ।
- लोट् लकार - आज्ञाप्रयोगे ।
- लड्. लकार - अनद्यतनभूतकाले ।
- लिड्. लकार - विधिनिषेधादिप्रयोग, शुभकामनाशीर्वादवचने ।
- लुड्. लकार - अद्यतनभूतकाले ।
- लृड्. लकार - हेतुहेतुमद्भावप्रयोगे ।
लट् वर्तमाने लेट् वेदे भूते लुड्. लड्. लिटस्तथा ।
विध्याशिषोर्लिड्. लोटौ च लुट् लृट् लृड्. च भविष्यति ।।
इति
3 टिप्पणियाँ
bekar bakwas hai site
जवाब देंहटाएंUdelet
जवाब देंहटाएंLit Lamar Ka paribhasha kya hota
जवाब देंहटाएंhai