प्रायशो सर्वा: धातव: आहत्य दश गणेषु विभक्ता: सन्ति । एतेषां दशगणानां नामानि तस्यान्तर्गतस्य प्रथमधातो: नामोपरि आधारितमस्ति । एते गणा: अधोक्ता: सन्ति ।
भ्वाद्यदादी जुहोत्यादिदिवादि: स्वादिरेव च ।
तुदादिश्च रुधादिश्च तनक्र्यादिचुरादय: ।।
- भ्वादिगण
- अदादिगण
- जुहोत्यादिगण
- दिवादिगण
- स्वादिगण
- तुदादिगण
- रुधादिगण
- तनादिगण
- क्र्यादिगण
- चुरादिगण
इति
0 टिप्पणियाँ