लिड्. लकार प्रयोग: - 2

सम्‍भाव्‍य भविष्‍यत् प्रवर्त्‍तना च (लोट्, लिड्.)

सम्‍भाव्य भविष्‍यत् - सम्‍भावना, प्रश्‍न:, औचित्‍यं, शपथ, इच्‍छा च आदि अर्थेषु लोट् उत विधि‍लिड्. लकारस्‍य प्रयोग: भवति ।
 सम्‍भावना - 
सम्‍भाव्‍यते अद्य पिता आगच्‍छेत्  । 
(शायद आज पिताजी आ जाएँ) ।
कदाचिदाचार्य: श्‍व: वाराणसीं गच्‍छेत् ।
(शायद कल गुरू जी काशी जायें)

संप्रश्‍न: - 
किमहं वेदान्‍तमधीयीय उत न्‍यायम् ।
(मैं वेदान्‍त पढूँ या न्‍याय) 

औचित्‍यम् -
त्‍वं साधूनां सेवां कुर्या: ।
(तुम साधुओं की सेवा करो) । 
तथा कुरु यथा निन्‍दा न भवेत् ।
(ऐसा न करो कि जिससे निन्‍दा हो) ।

शपथ - 
यो मां पिशाच इति कथयति तस्‍य पुत्रा म्रियेरन् (म्रियन्‍ताम्) ।
(जो मुझे पिशाच कहता है उसके पुत्र मर जायें) ।

इति

टिप्पणियाँ