जि (जीतना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जयति जयत: जयन्ति
मध्‍यमपुरुष: जयसि जयथ: जयथ
उत्‍तमपुरुष: जयामि जयाव: जयाम:


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जेष्‍यति जेष्‍यत: जेष्‍यन्ति
मध्‍यमपुरुष: जेष्‍यसि जेष्‍यथ: जेष्‍यथ
उत्‍तमपुरुष: जेष्‍यामि जेष्‍याव: जेष्‍याम:

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अजयत् अजयताम् अजयन्
मध्‍यमपुरुष: अजय: अजयतम् अजयत
उत्‍तमपुरुष: अजयम् अजयाव अजयाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जयतु जयताम् जयन्‍तु
मध्‍यमपुरुष: जय जयतम् जयत
उत्‍तमपुरुष: जयानि जयाव जयाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जयेत् जयेताम् जयेयु:
मध्‍यमपुरुष: जये: जयेतम् जयेत
उत्‍तमपुरुष: जयेयम् जयेव जयेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जीयात् जीयास्‍ताम् जीयासु:
मध्‍यमपुरुष: जीया: जीयास्‍तम् जीयास्‍त
उत्‍तमपुरुष: जीयासम् जीयास्‍व जीयास्‍म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जिगाय जिग्‍यतु: जिग्‍यु:
मध्‍यमपुरुष: जिगयिथ(जिगेथ) जिग्‍यथु: जिग्‍य
उत्‍तमपुरुष: जिगाय(जिगय) जिग्यिव जिग्यिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जेता जेतारौ जेतार:
मध्‍यमपुरुष: जेतासि जेतास्‍थ: जेतास्‍थ
उत्‍तमपुरुष: जेतास्मि जेतास्‍व: जेतास्‍म:

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अजैषीत् अजैष्‍ठाम् अजैषु:
मध्‍यमपुरुष: अजैषी: अजैष्‍ठम् अजैष्‍ठ
उत्‍तमपुरुष: अजैषम् अजैष्‍व अजैष्‍म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अजेष्‍यत् अजेष्‍यताम् अजेष्‍यन्
मध्‍यमपुरुष: अजेष्‍य: अजेष्‍यतम् अजेष्‍यत
उत्‍तमपुरुष: अजेष्‍यम् अजेष्‍याव अजेष्‍याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें