क्रीड् (खेलना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: क्रीडति क्रीडत: क्रीडन्ति
मध्‍यमपुरुष: क्रीडसि क्रीडथ: क्रीडथ
उत्‍तमपुरुष: क्रीडामि क्रीडाव: क्रीडाम:


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: क्रीडिष्‍यति क्रीडिष्‍यत: क्रीडिष्‍यन्ति
मध्‍यमपुरुष: क्रीडिष्‍यसि क्रीडिष्‍यथ: क्रीडिष्‍यथ
उत्‍तमपुरुष: क्रीडिष्‍यामि क्रीडिष्‍याव: क्रीडिष्‍याम:

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अक्रीडत् अक्रीडताम् अक्रीडन्
मध्‍यमपुरुष: अक्रीड: अक्रीडतम् अक्रीडत
उत्‍तमपुरुष: अक्रीडम् अक्रीडाव अक्रीडाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: क्रीडतु क्रीडताम् क्रीडन्‍तु
मध्‍यमपुरुष: क्रीड क्रीडतम् क्रीडत
उत्‍तमपुरुष: क्रीडानि क्रीडाव क्रीडाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: क्रीडेत् क्रीडेताम् क्रीडेयु:
मध्‍यमपुरुष: क्रीडे: क्रीडेतम् क्रीडेत
उत्‍तमपुरुष: क्रीडेयम् क्रीडेव क्रीडेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: क्रीड्यात् क्रीड्यास्‍ताम् क्रीड्यासु:
मध्‍यमपुरुष: क्रीड्या: क्रीड्यास्‍तम् क्रीड्यास्‍त
उत्‍तमपुरुष: क्रीड्यासम् क्रीड्यास्‍व क्रीड्यास्‍म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: चिक्रीड चिक्रीडतु: चिक्रीडु:
मध्‍यमपुरुष: चिक्रीडिथ चिक्रीडथु: चिक्रीड
उत्‍तमपुरुष: चिक्रीड चिक्रीडिव चिक्रीडिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: क्रीडिता क्रीडितारौ क्रीडितार:
मध्‍यमपुरुष: क्रीडितासि क्रीडितास्‍थ: क्रीडितास्‍थ
उत्‍तमपुरुष: क्रीडितास्मि क्रीडितास्‍व: क्रीडितास्‍म:

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अक्रीडीत् अक्रीडिष्‍टाम् अक्रीडिषु:
मध्‍यमपुरुष: अक्रीडी: अक्रीडिस्‍टम् अक्रीडिष्‍ट
उत्‍तमपुरुष: अक्रीडिषम् अक्रीडिष्‍व अक्रीडिष्‍म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अक्रीडिष्‍यत् अक्रीडिष्‍यताम् अक्रीडिष्‍यन्
मध्‍यमपुरुष: अक्रीडिष्‍य: अक्रीडिष्‍यतम् अक्रीडिष्‍यत
उत्‍तमपुरुष: अक्रीडिष्‍यम् अक्रीडिष्‍याव अक्रीडिष्‍याम

     इति

टिप्पणियाँ

एक टिप्पणी भेजें