काड्.क्ष (इच्‍छा करना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: काड्.क्षति काड्.क्षत: काड्.क्षन्ति
मध्‍यमपुरुष: काड्.क्षसि काड्.क्षथ: काड्.क्षथ
उत्‍तमपुरुष: काड्.क्षामि काड्.क्षाव: काड्.क्षाम:


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: काड्.क्षिष्‍यति काड्.क्षिष्‍यत: काड्.क्षिष्‍यन्ति
मध्‍यमपुरुष: काड्.क्षिष्‍यसि काड्.क्षिष्‍यथ: काड्.क्षिष्‍यथ
उत्‍तमपुरुष: काड्.क्षिष्‍यामि काड्.क्षिष्‍याव: काड्.क्षिष्‍याम:

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकाड्.क्षत् अकाड्.क्षताम् अकाड्.क्षन्
मध्‍यमपुरुष: अकाड्.क्ष: अकाड्.क्षतम् अकाड्.क्षत
उत्‍तमपुरुष: अकाड्.क्षम् अकाड्.क्षाव अकाड्.क्षाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: काड्.क्षतु काड्.क्षताम् काड्.क्षन्‍तु
मध्‍यमपुरुष: काड्.क्ष काड्.क्षतम् काड्.क्षत
उत्‍तमपुरुष: काड्.क्षानि काड्.क्षाव काड्.क्षाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: काड्.क्षेत् काड्.क्षेताम् काड्.क्षेयु:
मध्‍यमपुरुष: काड्.क्षे: काड्.क्षेतम् काड्.क्षेत
उत्‍तमपुरुष: काड्.क्षेयम् काड्.क्षेव काड्.क्षेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: काड्.क्ष्‍यात् काड्.क्ष्यास्‍ताम् काड्.क्ष्‍यासु:
मध्‍यमपुरुष: काड्.क्ष्‍या: काड्.क्ष्‍यास्‍तम् काड्.क्ष्‍यास्‍त
उत्‍तमपुरुष: काड्.क्ष्‍याम् काड्.क्ष्‍याव काड्.क्ष्‍याम

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: चकाड्.क्ष चकाड्.क्षतु: चकाड्.क्षु:
मध्‍यमपुरुष: चकाड्.क्षिथ चकाड्.क्षथु: चकाड्.क्ष
उत्‍तमपुरुष: चकाड्.क्ष चकाड्.क्षिव चकाड्.क्षिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: काड्.क्षिता काड्.क्षितारौ काड्.क्षितार:
मध्‍यमपुरुष: काड्.क्षितासि काड्.क्षितास्‍थ: काड्.क्षितास्‍थ
उत्‍तमपुरुष: काड्.क्षितास्मि काड्.क्षितास्‍व: काड्.क्षितास्‍म:

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकाड्.क्षीत् अकाड्.क्षिष्टाम् अकाड्.क्षिषु
मध्‍यमपुरुष: अकाड्.क्षी: अकाड्.क्षिष्‍टम् अकाड्.क्षिष्‍टम
उत्‍तमपुरुष: अकाड्.क्षिषम् अकाड्.क्षिष्‍व अकाड्.क्षिष्‍म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकाड्.क्षिष्‍यत् अकाड्.क्षिष्‍यताम् अकाड्.क्षिष्‍यन्
मध्‍यमपुरुष: अकाड्.क्षिष्‍य: अकाड्.क्षिष्‍यतम् अकाड्.क्षिष्‍यत
उत्‍तमपुरुष: अकाड्.क्षिष्‍यम् अकाड्.क्षिष्‍याव अकाड्.क्षिष्‍याम

          इति 

टिप्पणियाँ