लकाराणां संक्षिप्‍त रूपाणि - परस्‍मैपदम् ।

    धातुरूपाणां दशवर्गाणि सन्ति ।  तेषां तु रूपं प्रायेण परस्‍परं भिन्‍नमेव भवति ।  किन्‍तु तथापि अधिका संख्‍या भ्‍वादिगणस्‍यैव अत: तस्‍यान्‍तर्गतधातुरूपप्रक्रिया अत्र दीयते ।  एवं विधा एव प्रायश: सर्वासाम् धातूनां रूपाणि चलन्ति परस्‍मैपदे ।

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ति त : अन्ति
मध्‍यमपुरुष: सि थ:
उत्‍तमपुरुष: मि व: म:

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्‍यति स्‍यत: स्‍यन्ति
मध्‍यमपुरुष: स्‍यसि स्‍यथ: स्‍यथ
उत्‍तमपुरुष: स्‍यामि स्‍याव: स्‍याम:


लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त: ताम् अन्
मध्‍यमपुरुष: : तम्
उत्‍तमपुरुष: अम्

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तु ताम् अन्‍तु
मध्‍यमपुरुष: हि तम्
उत्‍तमपुरुष: आनि आव आम

विधिलिड्.

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ईत् ईताम् ईयु:
मध्‍यमपुरुष: ई: ईतम् ईत्
उत्‍तमपुरुष: ईयम् ईव ईम

अथवा

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यात् याताम् यु:
मध्‍यमपुरुष: या: यातम् यात
उत्‍तमपुरुष: याम् याव याम

आशीर्लिड्.

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यात् यास्‍ताम् यासु:
मध्‍यमपुरुष: या: यास्‍तम् यास्‍त
उत्‍तमपुरुष: यासम् यास्‍व यास्‍म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अतु: उ:
मध्‍यमपुरुष: (इ) थ अथु:
उत्‍तमपुरुष: (इ) व (इ) म

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ता तारौ तार:
मध्‍यमपुरुष: तासि तास्‍थ: तास्‍थ
उत्‍तमपुरुष: तास्मि तास्‍व: तास्‍म:

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त् ताम् उ: (अन्)
मध्‍यमपुरुष: : तम्
उत्‍तमपुरुष: अम्

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्‍यत् स्‍याताम् स्‍यन्
मध्‍यमपुरुष: स्‍य: स्‍यतम् स्‍यत
उत्‍तमपुरुष: स्‍यम् स्‍याव स्‍याम

उपर्युक्‍ता प्रक्रिया तु केवलं प्रदर्शनार्थमस्ति ।  वस्‍तुत: एतदस्‍मरणे धातुरूपाणां विधि नैवागच्‍छति ।  तस्‍य कृते तु धातूनामस्‍मरणं पृथक् पृथक् करणीयमेव भवति ।  अत: कृपया अग्रे दीयमानानां धातूनामेव स्‍मरणं कुर्वन्‍तु ।  एतत् तु पश्‍यन्‍तु केवलमेकवारम् ।

इति

टिप्पणियाँ