लकाराणां संक्षिप्‍त रूपाणि - आत्मनेपदम् ।

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ते इत (आते) अन्‍ते (अते)
मध्‍यमपुरुष: से इथे (आथे) ध्‍वे
उत्‍तमपुरुष: इ (ए) वहे महे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्‍यते स्‍येते स्‍यन्ते
मध्‍यमपुरुष: स्‍यसे स्‍येथे स्‍यध्‍वे
उत्‍तमपुरुष: स्‍ये स्‍यावहे स्‍यामहे


लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: इताम् (आताम्) अन्‍त (अत)
मध्‍यमपुरुष: था: इथाम् (आथाम्) ध्‍वम्
उत्‍तमपुरुष: वहि महि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ताम् इताम् (आताम्) अन्‍ताम् (अताम्)
मध्‍यमपुरुष: स्‍व इथाम् (आथाम्) ध्‍वम्
उत्‍तमपुरुष: आवहै आमहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ईत ईयाताम् ईरन्
मध्‍यमपुरुष: ईथा: ईयाथाम् ईध्‍वम्
उत्‍तमपुरुष: ईय ईवहि ईमहि


आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सीष्‍ट सीयास्‍ताम् सीरन्
मध्‍यमपुरुष: सीष्‍ठा: सीयास्‍थाम् सीध्‍वम्
उत्‍तमपुरुष: सीय सीवहि सीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: आते इरे
मध्‍यमपुरुष: (इ) से आथे (इ) ध्‍वे
उत्‍तमपुरुष: (इ) वहे (इ) महे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ता तारौ तार:
मध्‍यमपुरुष: तासे तासाथे ताध्‍वे
उत्‍तमपुरुष: ताहे तास्‍वहे तास्‍महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत एताम् अन्‍त
मध्‍यमपुरुष: अथा: एथाम् अध्‍वम्
उत्‍तमपुरुष: आवहि आमहि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्‍यत स्‍येताम् स्‍यन्‍त
मध्‍यमपुरुष: स्‍यथा: स्‍येथाम् स्‍यध्‍वम्
उत्‍तमपुरुष: स्‍ये स्‍यावहि स्‍यामहि

इति

टिप्पणियाँ