अद् (खाना) – परस्मैपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत्तिअत्तःअदन्ति
मध्‍यमपुरुष: अत्सिअत्थःअत्थ
उत्‍तमपुरुष: अदि्मअद्वःअद्मः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत्स्यति अत्स्यतः अत्स्यन्ति
मध्‍यमपुरुष: अत्स्यसि अत्स्यथः अत्स्यथ
उत्‍तमपुरुष: अत्स्यामि अत्स्यावः अत्स्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: आदत् आत्ताम् आदन्‚आदुः
मध्‍यमपुरुष: आदः आत्तम् आत्त
उत्‍तमपुरुष: आदम् आद्व आद्म

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत्तु अत्ताम् अदन्तु
मध्‍यमपुरुष: अद्धि अत्तम् अत्त
उत्‍तमपुरुष: अदानि अदाव अदाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अद्‍यात् अद्‍याताम् अद्‍युः
मध्‍यमपुरुष: अद्याः अद्यातम् अद्यात
उत्‍तमपुरुष: अद्याम् अद्याव अद्याम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अद्‍यात् अद्‍यास्ताम् अद्‍यासुः
मध्‍यमपुरुष: अद्‍याः अद्यास्तम् अद्‍यास्त
उत्‍तमपुरुष: अद्‍यासम् अद्‍यास्व अद्‍यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: आद आदतुः आदुः
मध्‍यमपुरुष: आदिथ आदथुः आद
उत्‍तमपुरुष: आद आदिव आदिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत्ता अत्तारौ अत्तारः
मध्‍यमपुरुष: अत्तासि अत्तास्थः अत्तास्थ
उत्‍तमपुरुष: अत्तास्मि अत्तास्वः अत्तास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अघसत् अघसताम् अघसन्
मध्‍यमपुरुष: अघसः अघसतम् अघसत
उत्‍तमपुरुष: अघसम् अघसाव अघसाम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: आत्स्यद् आत्स्यताम् आत्स्यन्
मध्‍यमपुरुष: आत्स्यः आत्स्यतम् आत्स्यत
उत्‍तमपुरुष: आत्स्यम् आत्स्याव आत्स्याम

इति

टिप्पणियाँ