चतुर्थी विभक्तिः – सूत्रभागः

कर्मणा यमभिप्रैति स सम्प्रदानम् ।१।४।३२।
चतुर्थी सम्प्रदाने ।२।३।३१।
(क्रियया यमभिप्रैति सोSपि सम्प्रदानम् – वार्तिक)
(अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया – वार्तिक)
(तादर्थ्ये चतुर्थी वाच्या – वार्तिक)
(उत्पातेन ज्ञापिते च – वार्तिक)
(हितयोगे च – वार्तिक)
गत्यर्थकर्मणि दि्वतीया चतुर्थ्यौ चेष्टायाध्वनि ।२।३।१२।
रुच्यार्थानां प्रीयमाणः ।१।४।३३।
धारेरुत्तमर्णः ।१।४।३५।
स्पृहेरीप्सितः ।१।४।३६।
मन्यकर्मण्यनादरे विभाषाSप्राणिषु ।२।३।१७।
राधीक्ष्योर्यस्य विप्रश्नः ।१।४।३९।
क्रुधद्रुहेर्ष्यानां यं प्रति कोपः ।१।४।३९।
क्रुधद्रुहोरुपसृष्टयोः ।१।४।३८।
प्रत्याड्。भ्यां श्रुवः पूर्वस्य कर्ता ।१।४।४०।
परिक्रयणे सम्प्रदानमन्यतरस्याम् ।१।४।४४।
तुमर्थाच्च भाववचनात् ।२।३।१५।
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।
नमः स्वस्तिस्वाहास्वधाSलंवषड्योगाच्च ।२।३।१६।
उपपदविभक्तेः कारकविभक्तिर्वलीयसी ।

इति

टिप्पणियाँ