विभक्तिप्रकरणम्

विभक्तिप्रकरणस्य किंचित् तु पूर्वं प्रकाशितमासीत् अस्माभिः किन्तु प्रसंगपरिवर्तनत्वात् मध्ये एव त्यक्तं तत् ।  सम्प्रति विभक्तिप्रकरणस्य सूत्रभागः प्रकाश्यते ।  अग्रे सूत्राणां व्याख्या उदाहरणानि चापि प्रकाशयिष्यन्ते ।

कारकाणि षट् इति अधोक्तानि सन्ति । –
कर्ताकर्म च करणं च सम्प्रदानं तथैव च 
अपादानाधिकरणम् इत्याहुः कारकाणि षट् ।।

तदाधृत्य सप्तविभक्तयः अपि सन्ति अधोक्तानि –
प्रथमा‚ दि्वतीया‚ तृतीया‚ चतुर्थी‚ पंचमी‚ षष्ठी‚ सप्तमी
सम्बोधनस्य तु प्रथमायामेव समावेषः ।।

एतेषां वर्णनं अग्रे कृयते ।

इति

टिप्पणियाँ