अदादिगणः – आत्मनेपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तेआतेअते
मध्‍यमपुरुष: से आथेध्वे
उत्‍तमपुरुष: वहेमहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्यते स्येते स्यन्ते
मध्‍यमपुरुष: स्यसे स्येथे स्यध्वे
उत्‍तमपुरुष: स्ये स्यावहे स्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: आताम् अत
मध्‍यमपुरुष: थाः आथाम् ध्वम्
उत्‍तमपुरुष: वहि महि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ताम् आताम् अताम्
मध्‍यमपुरुष: स्व आथाम् ध्वम्
उत्‍तमपुरुष: आवहै आमहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ईत ईयाताम् ईरन्
मध्‍यमपुरुष: ईथाः ईयाथाम् ईध्वम्
उत्‍तमपुरुष: ईय ईवहि ईमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: इषीष्ट इषीयास्ताम् इषीरन्
मध्‍यमपुरुष: इषीष्ठाः इषीयास्थाम् इषीध्वम्
उत्‍तमपुरुष: इषीय इषीवहि इषीमहि

इति

टिप्पणियाँ