रामायणमहाकाव्यं विश्वस्य आदिलौकिककाव्यमस्ति । अस्य रचयिता महर्षि वाल्मीकिः अस्ति । अस्मिन् महाकाव्ये सप्तकाण्डाः सन्ति अधोक्तानि ।
- बालकाण्डः
- अयोध्याकाण्डः
- अरण्यकाण्डः
- किष्किन्धाकाण्डः
- सुन्दरकाण्डः
- युद्धकाण्डः
- उत्तरकाण्डः
प्रख्यातकाव्यं तुलसीकृतश्रीरामचरितमानसे अपि सप्त एव काण्डाः सन्ति । नामानि चापि तानि एव । केवलं युद्धकाण्डस्य नामपरिवर्तनं लंकाकाण्ड इति रूपेण प्राप्यते ।
0 टिप्पणियाँ