रामायणस्य काण्डाः ।

रामायणमहाकाव्यं विश्वस्य आदिलौकिककाव्यमस्ति ।  अस्य रचयिता महर्षि वाल्मीकिः अस्ति ।  अस्मिन् महाकाव्ये सप्तकाण्डाः सन्ति अधोक्तानि ।

  1. बालकाण्डः
  2. अयोध्याकाण्डः
  3. अरण्यकाण्डः
  4. किष्किन्धाकाण्डः
  5. सुन्दरकाण्डः
  6. युद्धकाण्डः
  7. उत्तरकाण्डः 
प्रख्यातकाव्यं  तुलसीकृतश्रीरामचरितमानसे अपि सप्त एव काण्डाः सन्ति ।  नामानि चापि तानि एव ।  केवलं युद्धकाण्डस्य नामपरिवर्तनं लंकाकाण्ड इति रूपेण प्राप्यते ।

टिप्पणियाँ