१ –नाटिका – रत्नावली‚ विद्धशालभंजिका
२ –त्रोटकम् –विक्रमोर्वशीयम्‚ स्तम्भितरम्भः
३ –गोष्ठी –रैवतमदनिका
४ –सट्टकम् –कर्पूरमंजरी
५ –नाट्यरासकम् –नर्मवती‚ विलासवती
६ –प्रस्थानम् –श्रृंगारतिलकम्
७ –उल्लाप्यम् –देवीमहादेवम्
८ –काव्यम् –यादवोदयः
९ –प्रेंखणम् –बालिवधम्
१० –रासकम् –मेनकाहितम्
११ –संलापकम् –मायाकापालिकम्
१२ –श्रीगदितम् –क्रीडारसातलम्
१३ –शिल्पकम् –कनकावर्तमाधवम्
१४ –विलासिका –नोपलभ्यते
१५ –दुर्मल्लिका –बिन्दुमती
१६ –प्रकरणिका –नोपलभ्यते
१७ –हल्लीशः –केलिरैवतकम्
१८ –भाणिका –कामदत्ता
इति
0 टिप्पणियाँ