उपरूपकाणाम् उदाहरणम् ।

१ –नाटिका – रत्नावली‚ विद्धशालभंजिका
२ –त्रोटकम् –विक्रमोर्वशीयम्‚ स्तम्भितरम्भः
३ –गोष्ठी –रैवतमदनिका
४ –सट्टकम् –कर्पूरमंजरी
५ –नाट्यरासकम् –नर्मवती‚ विलासवती
६ –प्रस्थानम् –श्रृंगारतिलकम्
७ –उल्लाप्यम् –देवीमहादेवम्
८ –काव्यम् –यादवोदयः
९ –प्रेंखणम् –बालिवधम्
१० –रासकम् –मेनकाहितम्
११ –संलापकम् –मायाकापालिकम्
१२ –श्रीगदितम् –क्रीडारसातलम्
१३ –शिल्पकम् –कनकावर्तमाधवम्
१४ –विलासिका –नोपलभ्यते
१५ –दुर्मल्लिका –बिन्दुमती
१६ –प्रकरणिका –नोपलभ्यते
१७ –हल्लीशः –केलिरैवतकम्
१८ –भाणिका –कामदत्ता

इति

टिप्पणियाँ