दशरूपकाणाम् एकैकशः उदाहरणम्

१ – नाटकम् – शाकुन्तलम्‚ मुद्राराक्षस
२ – प्रकरणम् – मृच्छकटिकम्‚ मालतीमाधवम्
३ – भाणः – लीलामधुकरः
४ – प्रहसनम् – लटकमेलकम्‚ धूर्तचरितम्
५ – डिमः – त्रिपुरदाह
६ – व्यायोगः – सौगन्धिकाहरणम्‚ मध्यमव्यायोगः
७ – समवकारः – समुद्रमथनम्
८ – वीथी – मालविका
९ – अंक – शर्मिष्ठाययातिः
१० – ईहामृगः – कुसुमशेखरविजयः

इति

टिप्पणियाँ