मुखपृष्ठलघुप्रश्नाः महाभारतस्य अष्टादश पर्वाणि । SANSKRITJAGAT जनवरी 03, 2014 0 टिप्पणियां Facebook Twitter महाभारते अष्टादशपर्वाणि सन्ति । एतेषां नामानि निम्नोक्तानि सन्ति । आदिपर्व सभापर्व वनपर्व (अरण्यपर्व) विराटपर्व उद्योगपर्व भीष्मपर्व द्रोणपर्व कर्ण्ापर्व शल्यपर्व सौषुप्तिकपर्व स्त्रीपर्व शान्तिपर्व आनुशासनिकपर्व अश्वमेधपर्व मौसलपर्व महाप्रस्थानपर्व स्वर्गारोहणपर्व इति Tags लघुप्रश्नाः Facebook Twitter
टिप्पणी पोस्ट करें