एतानपि जानन्तु ।

पंचमहाकाव्यानामपि व्याख्याकर्ता – मल्लिनाथः
भटि्टकाव्यं कविना आहूतं – रावणवधम् इति नाम्ना
विल्हण–कल्हणयोः ऐतिहासिकग्रन्थौ – विक्रमांकदेवचरितम् (विल्हण)‚ राजतरंगिणी (कल्हण) ।
अद्यावधि रचिताः चम्पूग्रन्थाः कति – सामान्यतः २४५
प्रकाशितानि – सामान्यतः ७५
संस्कृतस्य अतिप्राचीनरूपकस्य शारिपुत्रप्रकरणस्य कर्ता – अश्वघोषः
व्याकरणमहाभाष्ये उल्लिखितौ गद्यग्रन्थौ – कंसवधम्‚ बलिबन्धः ।
पतंजलिना महाभाष्ये उदाहृताः आख्यायिकाः – वासवदत्ता‚ सुमनोत्तरा‚ भैमरथी ।
गउडवहो ग्रन्थस्य कर्ता – वाक्पतिराजः ।
राघवपाण्डवीयं ग्रन्थस्य कर्ता – कविराजः ।
अत्यधिकसंख्यया सुभाषितानां संग्रहः कस्मिन् ग्रन्थे कृतः – सुभाषितरत्नभण्डागारग्रन्थे (सामान्यतः १०००० सुभाषितानि संग्रहीतानि)
कर्त्रा अमरकोषस्‍य नाम किम् - नामलिंगा‍नुशासनम् ।

इति

टिप्पणियाँ