षड् दर्शनानि (आस्तिक) ।।

आस्तिक ते उच्यन्ते ये वेदप्रामाण्यम् स्वीकुर्वन्ति । तदनुसारं षड् आस्तिकदर्शनानि सन्ति निम्नोक्तानि :–

१– सांख्यदर्शनम् – कपिलः
२– योगदर्शनम् – पतंजलिः
३– न्यायदर्शनम् – गौतमः
४– वैशेषिकदर्शनम् – कणादः
५– पूर्वमीमांसा – जैमिनिः
६– उत्तरमीमांसा (वेदांत) – व्यासः

इति

टिप्पणियाँ

एक टिप्पणी भेजें