मुखपृष्ठलघुप्रश्नाः दशावतारः ।। SANSKRITJAGAT फ़रवरी 11, 2014 0 टिप्पणियां Facebook Twitter मत्स्यः कूर्मो वराहश्च नारसिंहोSथ वामनः । रामो रामश्च कृष्णश्च बौद्धः कल्किः नमोSस्तु ते ।। १– मत्स्यावतार २– कूर्मावतार ३– वराहावतार ४– नरसिंहावतार ५– वामनावतार ६– रामावतार ७– परशुरामावतार ८– कृष्णावतार ९– बुद्धावतार १०– कल्कि अवतार इति Tags लघुप्रश्नाः Facebook Twitter
टिप्पणी पोस्ट करें