प्रमुखः वैयाकरणाः (ग्रन्थाः च) ।।

  1. इन्द्रः – एन्द्रव्याकरणम् (अनुपलब्धम्)
  2. पाणिनिः – अष्टाध्यायी‚ पाणिनीय शिक्षा‚ जाम्बवन्तीविजय 
  3. कात्यायनः – वार्तिकपाठः‚ स्वर्गारोहण
  4. पतंजलिः – महाभाष्यम्‚ योगसूत्रम्‚ चरकसंहिता 
  5. जयादित्य–वामनौ – काशिका 
  6. जिनेन्द्रबुद्धिः – न्यास (काशिकाविवरणपंजिका) 
  7. हरदत्तमिश्रः – पदमंजरी 
  8. भर्तृहरिः – वाक्यपदीयम्‚ नीति‚ श्रृंगार‚ वैराग्य च शतकानि‚ स्वोपज्ञटीका‚ महाभाष्यदीपिका
  9. कैय्यटः – प्रदीपः (महाभाष्ये टीका) 
  10. धर्मकीर्तिः – रूपावतारः 
  11. विमलसरस्वती – रूपमाला 
  12. रामचन्द्रः – प्रक्रियाकौमुदी 
  13. भट्टोजिदीक्षितः – सिद्धान्तकौमुदी‚ पौढमनोरमाटीका‚ शब्दकौस्तुभटीका‚ वेदभाष्यसारः 
  14. शर्ववर्मा – कातन्त्रव्याकरणम् 
  15. बोपदेवः – मुक्तबोधः 
  16. अनुभूतिस्वरूपाचार्यः – सारस्वतव्याकरणम् 
  17. चन्द्रगोमी – चान्द्रव्याकरणम् 
  18. पण्डितराज जगन्नाथः – मनोरमाकुचमर्दिनीटीका‚ रसगंगाधरः
  19. वरदराजाचार्यः – लघुसिद्धान्तकौमुदी‚ गीर्वाणपदमंजरी 
  20. नागेशभट्टः – महाभाष्यप्रदीपोद्योतः‚ लघुशब्देन्दुशेखरः‚ वृहच्छब्देन्दुशेखरः‚ परिभाषेन्दुशेखरः‚ लघुमंजूषा‚ परमलघुमंजूषा‚ वैयाकरणसिद्धान्तमंजूषा‚ स्फोटवादः
  21. परिव्राजकाचार्यः ज्ञानेन्द्र सरस्वती – तत्वबोधिनी टीका । 

इति

टिप्पणियाँ