सप्त स्‍वरा: ।।

सप्‍तस्‍वराणां प्रयोग: बहुध क्रियते जनै: । के च ते सप्‍त स्‍वरा: -  अधोक्‍ता:
  1.  षड्ज: 
  2. ऋषभ: 
  3. गान्‍धार: 
  4. मध्‍यम: 
  5. पंचम: 
  6. धैवत: 
  7. निषाद:
निषादर्षभ-गान्‍धार-षड्ज-मध्‍यम-धैवता: । 
पंचमश्‍चेत्‍यमी सप्‍त तन्‍त्रीकण्‍ठो‍त्थिता: स्‍वरा: ।।

इति

टिप्पणियाँ