संस्‍कृतव्‍याकरणम् (समासप्रकरणम्)



बान्‍धवा: अद्य व्‍याकरणकक्ष्‍याया: प्रथमं सोपानं प्रस्‍तूयते अत्र ।  व्‍याकरणकक्ष्‍या: क्रमेण नैव प्रकाशयिष्‍याम: ।  एतेषां प्रस्‍तुतीकरणं केवलं विषयक्रमेण करिष्‍यते ।  यथा यदि पूर्वं सन्धि: प्रस्‍तूयते चेत् सम्‍पूर्णसन्धिप्रकरणस्‍य प्रस्‍तुतीकरणानन्‍तरमेव अन्‍यविषया: उपस्‍थापयेम । 

अद्य व्‍याकरणकक्ष्‍याया: प्रथमसोपाने समासपरिचय: करिष्‍यते ।  समासपरिचयानन्‍तरं तेषां प्रयोगा: शिक्ष्‍यते ।  अनन्‍तरं उदाहराणि प्रकाश्‍यते ।  एतानि सर्वाणि प्रकाश्‍य अनन्‍तरं अग्रिमसोपानं प्रारम्‍भं करिष्‍ये ।

समासा: द्विधा 

1- केवलसमास: ।
2- विशेषसमास: ।

केवलसमास: - तत्‍पुरुषादिसंज्ञाविनिर्मुक्‍त: समाससंज्ञामात्रयुक्‍त: केवलसमास: । 
अर्थात् यस्‍य समासस्‍य नास्ति नाम कश्चित् स: समास: केवलसमास: इति अभिधीयते (ज्ञायते) । 

विशेषसमास: - विशेषसमास: चतुर्धा -


1- अव्‍ययीभाव समास: - प्राय: पूर्वपदार्थप्रधान: अव्‍ययीभाव: । 
         यस्मिन् पूर्वपदस्‍य प्राधान्‍यं भवति स: अव्‍ययीभावसमास: इति अभिधीयते ।  अत्र एक: इतोपि अवधेय: ।  अव्‍ययीभावे प्राय: पूर्वपदम् अव्‍ययमपि भवति एव ।  यथा उपगंगम् ।  अत्र पूर्वपद उप इत्‍यस्‍य प्राधान्‍यमेव ।   पुनश्‍च उप शब्‍द: अव्‍ययम् अपि अस्ति ।  अव्‍ययं किं नाम अव्‍ययं ते शब्‍दा: येषां रूपपरिवर्तनं कदापि न भवति  ।  यथा उप, इति, अथ इत्‍यादया: ।

2- तत्‍पुरुष समास: - प्राय: उत्‍तरपदार्थप्रधान: तत्‍पुरुष: ।
       यस्मिन् शब्‍दे उत्‍तरपदस्‍य प्राधान्‍यं भवति स: तत्‍पुरुष समास: ।  यथा कर्मकुशल: ।  अत्र कुशलपदस्‍य प्राधान्‍यमस्ति अत: अत्र तत्‍पुरुष समास: इति अस्ति ।

3- बहुब्रीहि समास: - प्राय: अन्‍यपदार्थप्रधान: बहुब्रीहि: । 
       यस्मिन् पदे पूर्वोत्‍तरद्वयोरपि प्राधान्‍यं न भवति अपितु कस्‍यचित् अन्‍यस्‍य एव शब्‍दस्‍य प्राधान्‍यं भवति तत्र बहुब्रीहि समास: भवति ।  यथा पीतक्षीर: ।  अत्र निश्‍चयेन तस्मिन् विषये वार्ता चलति य: दुग्‍धं पीतवान् अत: द्वयोरपि दत्‍तशब्‍दयो: प्राधान्‍यं नास्ति अपितु अन्‍यस्‍य प्राधान्‍यं प्राप्‍यते अत: अत्र बहुब्रीहि समास: अस्ति ।

4-द्वन्‍द्व समास: - प्राय: उभयपदार्थप्रधान: द्वन्‍द्व: । 
यत्र उभयशब्‍दयो: प्राधान्‍यं भवति स: समास: द्वन्‍द्व: इति कथ्‍यते ।  यथा - रामकृष्‍णौ ।  अस्मिन् पदे राम: च कृष्‍ण: च इति बोध: भवति ।  अत: अत्र द्वन्‍द्व समास: अस्ति ।

अद्य एतावदेव अलम् ।  अग्रिमलेखे एतेषां चतुर्णां समासानां भेदाना: विषये पठिस्‍याम: । 
तावत् नमो नम: 

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया: 
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत् ।। 

।। संस्‍कृतजगत् ।।

टिप्पणियाँ

  1. main sanskrit m samas k bhed ko lekar confuesd hoon.class-8 m five samas ,class-10 m six, laghu sidhant komudi m to two bhed kar uska upbhed bana diya h.mai net jrf ka exam face karne wali huin plz conform y bata d ki 2,4,5,6 opstion ho to kon sahi hoga.

    जवाब देंहटाएं
    उत्तर
    1. अनीता जी

      समास के मूलत: 5 भेद ही होते हैं । आपने समास के जो 6 भेद पढे हैं वो हिन्‍दी व्‍याकरण के अनुसार हैं । संस्‍कृतव्‍याकरण में समास के 5 ही भेद होते हैं, जो उदाहरण सहित यहाँ दिये गये हैं ।
      नेट के पाठ्यक्रम में यही मान्‍य हैं ।

      हटाएं
  2. how to recognize the SAMASTHAPADAM and write its name and VIGRAHA VAAKYA? how can we remember samasas with reasons?
    please give reply.

    जवाब देंहटाएं
  3. Bahubali samas ke practice questions mil sakte hai with answers

    जवाब देंहटाएं
  4. Bahubali samas ke practice questions mil sakte hai with answers

    जवाब देंहटाएं
  5. समास शब्द में कौन सी प्रकृति व प्रत्यय हैं....?

    जवाब देंहटाएं
  6. इसमें भी पांच ही भेद दिए है,एक केवल समास और दूसरा विशेष समास।विशेष समास के ही भेद है जो चार दिए है।केवल समास और 4 अन्य तो कुल मिलाकर 5 भेद हुए।

    जवाब देंहटाएं
    उत्तर
    1. उच्चशिक्षा में मात्र 5 समास हैं । किन्तु उ. मा. स्तर तक कुल मिलाकर ६ समास माने जाते हैं ।

      अव्ययीभाव
      तत्पुरुष
      बहुव्रीहि
      द्वन्द्व
      कर्मधारय
      द्विगु

      इनके भेद क्रमशः

      अव्ययीभाव (0)

      तत्पुरुष (6)
      द्वितीया से सप्तमी तक 6 भेद।
      कुछ अन्य भेद भी हैं (उपपद, प्रादि, अलुक, गति, नञ्, मध्यमलोपी, मयूरव्यंसकादि) पर ये उच्च स्तरीय हैं ।

      बहुव्रीहि (2)
      1-समानाधिकरण (द्वितीया से सप्तमी तक 6 भेद)
      2-व्यधिकरण (पहला पद प्रथमा व दूसरा पद षष्ठी या सप्तमी)

      द्वन्द्व (3)
      1- इतरेतर
      2- समाहार
      3- एकशेष

      कर्मधारय (4)
      1- उपमानपूर्वपद
      2- विशेषणपूर्वपद
      3- उपमानोत्तरपद
      4- विशेषणोभयपद
      (माध्यमिक स्तर तक कर्मधारय का कोई भी भेद नहीं पढ़ाया जाता है)

      द्विगु (0)

      हटाएं
  7. उत्तर
    1. सविग्रह मतलब समास विच्छेद के साथ ।
      जैसे : राजपुरुष = राज्ञः पुरुषः
      इसमें पहला समस्त पद यानी कि समास है और दूसरा समास विच्छेद । इसे कहेंगे सविग्रह समास प्रस्तुति ।

      हटाएं
  8. उत्तर
    1. हिन्दी में लिखें, शब्द स्पष्ट नहीं हो रहा है ।

      हटाएं
  9. संस्कृत में समास के चार भेद ही होते हैं।
    लघुसिद्धांत कौमुदी के अनुसार (वरदराजचार्य) ।
    1.अव्ययीभाव
    2.तत्पुरुष
    3.बहुब्रीहि
    4.द्वंद्व
    अब तत्पुरुष के आठ भेद/ नौ भेद / ग्यारह भेद किताब लिखता है।
    आठ में /नौ में -
    कर्मधारय, नञ, द्विगु, छ:विभक्ति(प्रथमा को छोड़ दिया जाता है।)
    गयारह में -
    इसके अलावा - प्रादि, उपपद, हैं।

    पुस्तक - पुष्पा दीक्षित
    ISBN : 81-7702-135-4

    जवाब देंहटाएं
    उत्तर
    1. उ.मा. स्तर तक कुल मिलाकर ६ समास माने जाते हैं ।

      अव्ययीभाव
      तत्पुरुष
      बहुव्रीहि
      द्वन्द्व
      कर्मधारय
      द्विगु

      इनके भेद क्रमशः

      अव्ययीभाव (0)

      तत्पुरुष (6)
      द्वितीया से सप्तमी तक 6 भेद।
      कुछ अन्य भेद भी हैं (उपपद, प्रादि, अलुक, गति, नञ्, मध्यमलोपी, मयूरव्यंसकादि) पर ये उच्च स्तरीय हैं ।

      बहुव्रीहि (2)
      1-समानाधिकरण (द्वितीया से सप्तमी तक 6 भेद)
      2-व्यधिकरण (पहला पद प्रथमा व दूसरा पद षष्ठी या सप्तमी)

      द्वन्द्व (3)
      1- इतरेतर
      2- समाहार
      3- एकशेष

      कर्मधारय (4)
      1- उपमानपूर्वपद
      2- विशेषणपूर्वपद
      3- उपमानोत्तरपद
      4- विशेषणोभयपद
      (माध्यमिक स्तर तक कर्मधारय का कोई भी भेद नहीं पढ़ाया जाता है)

      द्विगु (0)

      हटाएं
  10. संस्कृत भाषा में कुल मिलाकर ६ समास और उनके भेद कुल मिलाकर २८ समास समासचक्र में बताए है। इसमें तत्पुरुष समास के ८ भेद, कर्मधारय समास के ७ भेद, बहुव्रीही समास के ७ भेद, द्विगु समास के २ भेद द्वंद्व समास के २ भेद और अव्ययीभाव समास के २ भेद बताए गए है। क्या मुझे आप अव्ययीभाव समास के दोनो भेदों के बारे मे जानकारी दे सकते है???

    जवाब देंहटाएं
    उत्तर
    1. उ.मा. स्तर तक कुल मिलाकर ६ समास माने जाते हैं ।
      अव्ययीभाव
      तत्पुरुष
      बहुव्रीहि
      द्वन्द्व
      कर्मधारय
      द्विगु

      इनके भेद क्रमशः
      अव्ययीभाव (0)

      तत्पुरुष (6)
      द्वितीया से सप्तमी तक 6 भेद।
      कुछ अन्य भेद भी हैं (उपपद, प्रादि, अलुक, गति, नञ्, मध्यमलोपी, मयूरव्यंसकादि) पर ये उच्च स्तरीय हैं ।

      बहुव्रीहि (2)
      1-समानाधिकरण (द्वितीया से सप्तमी तक 6 भेद)
      2-व्यधिकरण (पहला पद प्रथमा व दूसरा पद षष्ठी या सप्तमी)

      द्वन्द्व (3)
      1- इतरेतर
      2- समाहार
      3- एकशेष

      कर्मधारय (4)
      1- उपमानपूर्वपद
      2- विशेषणपूर्वपद
      3- उपमानोत्तरपद
      4- विशेषणोभयपद
      (माध्यमिक स्तर तक कर्मधारय का कोई भी भेद नहीं पढ़ाया जाता है)
      द्विगु (0)

      हटाएं
  11. हरिहरौ का क्या समास विग्रह होगा

    जवाब देंहटाएं
  12. give some examples with vigrah so that we can learn easily about each samas

    जवाब देंहटाएं
    उत्तर



    1. समास: द्विधा

      1- केवलसमास: ।
      2- विशेषसमास: ।

      केवलसमास: - तत्‍पुरुषादिसंज्ञाविनिर्मुक्‍त: समाससंज्ञामात्रयुक्‍त: केवलसमास: ।
      अर्थात् यस्‍य समासस्‍य नास्ति नाम कश्चित् स: समास: केवलसमास: इति अभिधीयते (ज्ञायते) ।

      विशेषसमास: - विशेषसमास: चतुर्धा -


      1- अव्‍ययीभाव समास: - प्राय: पूर्वपदार्थप्रधान: अव्‍ययीभाव: ।
      यस्मिन् पूर्वपदस्‍य प्राधान्‍यं भवति स: अव्‍ययीभावसमास: इति अभिधीयते । अत्र एक: इतोपि अवधेय: । अव्‍ययीभावे प्राय: पूर्वपदम् अव्‍ययमपि भवति एव । यथा उपगंगम् । अत्र पूर्वपद उप इत्‍यस्‍य प्राधान्‍यमेव । पुनश्‍च उप शब्‍द: अव्‍ययम् अपि अस्ति । अव्‍ययं किं नाम अव्‍ययं ते शब्‍दा: येषां रूपपरिवर्तनं कदापि न भवति । यथा उप, इति, अथ इत्‍यादया: ।
      यथा
      कृष्णस्य समीपम् इति उपकृष्णम्

      2- तत्‍पुरुष समास: - प्राय: उत्‍तरपदार्थप्रधान: तत्‍पुरुष: ।
      यस्मिन् शब्‍दे उत्‍तरपदस्‍य प्राधान्‍यं भवति स: तत्‍पुरुष समास: । यथा कर्मकुशल: । अत्र कुशलपदस्‍य प्राधान्‍यमस्ति अत: अत्र तत्‍पुरुष समास: इति अस्ति ।

      राज्ञ: पुरुषः इति राजपुरुषः

      3- बहुब्रीहि समास: - प्राय: अन्‍यपदार्थप्रधान: बहुब्रीहि: ।
      यस्मिन् पदे पूर्वोत्‍तरद्वयोरपि प्राधान्‍यं न भवति अपितु कस्‍यचित् अन्‍यस्‍य एव शब्‍दस्‍य प्राधान्‍यं भवति तत्र बहुब्रीहि समास: भवति । यथा पीतक्षीर: । अत्र निश्‍चयेन तस्मिन् विषये वार्ता चलति य: दुग्‍धं पीतवान् अत: द्वयोरपि दत्‍तशब्‍दयो: प्राधान्‍यं नास्ति अपितु अन्‍यस्‍य प्राधान्‍यं प्राप्‍यते अत: अत्र बहुब्रीहि समास: अस्ति ।

      4-द्वन्‍द्व समास: - प्राय: उभयपदार्थप्रधान: द्वन्‍द्व: ।
      यत्र उभयशब्‍दयो: प्राधान्‍यं भवति स: समास: द्वन्‍द्व: इति कथ्‍यते । यथा - रामकृष्‍णौ । अस्मिन् पदे राम: च कृष्‍ण: च इति बोध: भवति । अत: अत्र द्वन्‍द्व समास: अस्ति ।



      ।। संस्‍कृतजगत् ।।

      हटाएं
  13. प्रति +एकम्
    में संधि कौन सी है

    जवाब देंहटाएं
  14. चन्द्रशेखर का सही सन्धि विच्छेद होगा

    जवाब देंहटाएं

एक टिप्पणी भेजें