अष्‍टसिद्धय: ।।

अष्‍टसिद्धीनां बहुश: प्रयोग: वार्ताश्‍च प्राप्‍यन्‍ते । का: सन्ति ता: सिद्धय: । अधोक्‍ता: ---

अणिमा - शरीरस्‍य अणुरूपत्‍वम् ।
लघिमा - शरीरस्‍य भारहीनत्‍वम् ।
महिमा - शरीरस्‍य अत्‍यन्‍तवृहदत्‍वम् ।
गरिमा - शरीरस्‍य भारवर्धनम् ।
प्राप्ति: - काम्‍यवस्‍तूनां तक्षणप्राप्ति: ।
प्राकाम्‍यम् - ईप्सितं दीर्घकालपर्यन्‍तं स्‍थायित्‍वं भजेत् ।
ईशित्‍वम् - नेतृत्‍वक्षमताप्राप्ति: ।
वशित्‍वम् - इन्द्रियेषु नियन्‍त्रणशक्ति: ।

इति

टिप्पणियाँ