Eng
Indian Government Launched .bharat (.भारत) Domain in Hindi. It is very first time that any domain name would be in Hindi Language. Now any buddy can purchase .भारत as well as .com, .in, .org etc. This step was taken for those who don't even understand English and so they are away from internet. Modi Government gave him the gift of .भारत domain.
.भारत domain would be launched in several more Indian languages also. So Just Wait and get your desired domain name in your regional language.

हिन्दीभाषाया: महत्वं इतोपि वर्धमानमस्ति । भारतसर्वकारेण
.भारत इति डोमेन सेवाया: शुभारम्भ: कृत: । गतदिवसेषु चर्चा आसीत्
.भारत इति डोमेन नाम्न : । प्रधानमन्त्रिण: श्री नरेन्द्रेमोदिवर्येण अस्यम संकेतमपि पूर्वमेव दत्तमासीत् । बुधवासरे 27/04/14 दिनांके अस्या: सेवाया: उद्घाटनं कृतम् । प्रथमे अस्या: सेवाया: लाभ: सर्वकार्यीयानां जालपृष्ठानां कृते भविष्यति । अस्मिन् क्रमे सर्वे सर्वकार्यीयपृष्ठा :
.भारत इति डोमेन उपरि संचाल्यमाना: भविष्यन्ति । अग्रिमे चरणे सामान्यजनानां कृते अपि अस्या: सेवाया: लाभ: दास्यते ।
अन्यभारतीयभाषासु अपि .भारत सेवाया: उद्घाटनम् कृतम्, तेष्वपि शीघ्रमेव डोमेननेम प्राप्तुं शक्यं भविष्यति ।
अनेन सह एव .काम, .नेट, .संगठन्, .कम्पनी.भारत इत्येषामपि उपलब्धि: भविष्यति ।
चेत् प्रतीक्षां कुर्वन्तु अस्या: सेवाया: लाभं प्राप्तुं । शीघ्रमेव अस्माकमपि नूतनपरिचयं भविष्यति ।
इति
0 टिप्पणियाँ