संस्‍कृतगणना (संख्‍याज्ञानम्)

Eng


१- १० = १० = दश
२- १० = १०० = शतम्
३- १० = १००० = सहस्रम्
४- १० = १०००० = दशसहस्रम् (अयुतम्)
५- १० = १००००० = लक्षम्  (नियुतम्)
६- १० = १०००००० = प्रयुतम्
७- १० = १००००००० = कोटि:
८- १० = १०००००००० = अर्बुद:
९- १० = १००००००००० = महार्बुद:
१०- १०१० = १०००००००००० = खर्व:
११- १०११ = १००००००००००० = निखर्व:
१२- १०१२ = १०००००००००००० = महापद्मम्
१३- १०१३ = १००००००००००००० = शंकु: (महाखर्व:)
१४- १०१४ = १०००००००००००००० = शंख: (समुद्र:)
१५- १०१५ = १००००००००००००००० = महाशंख:
१६- १०१६ = १०००००००००००००००० = हाहा (मध्‍यम्)
१७- १०१७ = १००००००००००००००००० = महा हाहा (परार्धम्)
१८- १०१८ = १०००००००००००००००००० = धुनम्
१९- १०१९ = १००००००००००००००००००० = महाधुनम्
२०- १०२० = १०००००००००००००००००००० = अक्षौहिणी



इति

टिप्पणियाँ