मुग्धा स्वकीयानायिका
प्रथमावतीर्णयौवनमदनविकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ।।
।। साहित्यदर्पण 3/58।।
यस्यां नवयौवनस्य प्रथमा छटा, कामकलाविलास: प्रथमतया च भवतु, रतिक्रीडायां संकोच: (लज्जा), यस्या: मानं स्थायी न भवति सा मुग्धा नायिका कथ्यते । अस्यापि पंचभेदास्सन्ति ।।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ