स्वकीयानायिकाभेदाः – मुग्‍धा स्‍वकीयानायिका ।।

मुग्‍धा स्‍वकीयानायिका 

प्रथमावतीर्णयौवनमदनविकारा रतौ वामा । 
कथिता मृदुश्‍च माने समधिकलज्‍जावती मुग्‍धा ।।
।। साहित्‍यदर्पण 3/58।।

यस्‍यां नवयौवनस्‍य प्रथमा छटा, कामकलाविलास: प्रथमतया च भवतु, रतिक्रीडायां संकोच: (लज्‍जा), यस्‍या: मानं स्‍थायी न भवति सा मुग्‍धा नायिका कथ्‍यते । अस्‍यापि पंचभेदास्‍सन्ति ।।



इति

टिप्पणियाँ