अपवारितम् ।।

रहस्‍यं कथ्‍यते*न्‍यस्‍य परावृत्‍या*पवारितम् ।। 
।।दशरूपकम्।। 

या वार्ता केभ्‍य: पात्रेभ्‍य:, पात्रविशेषात् व अपवार्य (छिपाकर, हटाकर) अन्‍यपात्राणां सम्‍मुखं उच्‍यते चेत् सम्‍भाषणस्‍य इयं प्रक्रिया 'अपवारितम्' इति कथ्‍यते ।

इति

टिप्पणियाँ

एक टिप्पणी भेजें