आकाशभाषितम् ।।

किं ब्रवीष्‍येवमित्‍यादि विना पात्रं ब्रवीति यत् ।
श्रुत्‍वेवानुक्‍तमप्‍येकस्‍तत् स्‍यादाकाशभाषितम् ।।

नायकस्‍य तत् कथन-विशिष्‍टं यत् स: आकाशं पश्‍यन् (आकाश की ओर देखते हुए) करोति, स: प्रश्‍नं तथा करोति यत् एवं भाति यत् स: प्रश्‍न: तं प्रति एव पृष्‍ट: स्‍यात् पुनश्‍च स्‍वयमेव तस्‍य उत्‍तरम् अपि ददाति । सम्‍भाषणस्‍य इयं प्रक्रिया आकाशभाषितमिति कथ्‍यते ।।

इति

टिप्पणियाँ