अत्यन्तं सामीप्यं सन्तं कालस्य, गन्तव्यमार्ग-बोधकशब्दस्य च द्वितीया विभक्ति: भवति ।
उदाहरणम् -
मासं कल्याणी ।
क्रोशं गिर: ।
मासमधीते ।
क्रोशं कुटिला नदी ।
उक्तवाक्येषु मास, क्रोश च शब्दयो: द्वितीया विभक्ति: उक्तसूत्रेण अभवत् ।
इति


स्तुति:
0 टिप्पणियाँ