मुखपृष्ठद्वितीया विभक्ति: कालाध्वनोरत्यन्त संयोगे - द्वितीया विभक्ति: SANSKRITJAGAT मई 08, 2015 0 टिप्पणियां Facebook Twitter कालाध्वनोरत्यन्त संयोगे अत्यन्तं सामीप्यं सन्तं कालस्य, गन्तव्यमार्ग-बोधकशब्दस्य च द्वितीया विभक्ति: भवति । उदाहरणम् - मासं कल्याणी । क्रोशं गिर: । मासमधीते । क्रोशं कुटिला नदी । उक्तवाक्येषु मास, क्रोश च शब्दयो: द्वितीया विभक्ति: उक्तसूत्रेण अभवत् । इति Tags द्वितीया विभक्ति: विभक्ति प्रकरणम् Facebook Twitter
टिप्पणी पोस्ट करें