कालाध्‍वनोरत्‍यन्‍त संयोगे - द्वितीया विभक्ति:


कालाध्‍वनोरत्‍यन्‍त संयोगे

अत्‍यन्‍तं सामीप्‍यं सन्तं कालस्‍य, गन्‍तव्‍यमार्ग-बोधकश‍ब्‍दस्‍य च द्वितीया विभक्ति: भवति ।

उदाहरणम् -
मासं कल्‍याणी ।
क्रोशं गिर: ।
मासमधीते ।
क्रोशं कुटिला नदी ।
उक्‍तवाक्‍येषु मास, क्रोश च शब्‍दयो: द्वितीया विभक्ति: उक्‍तसूत्रेण अभवत् ।
इति

टिप्पणियाँ