अपि: पदार्थ सम्‍भावना.....- द्वितीया विभक्ति: II


अपि: पदार्थ सम्‍भावनाSन्‍ववसर्गागर्हासमुच्‍चयेषु
पदार्थ, सम्‍भावना, अन्‍ववसर्ग, गर्हा, समुच्‍चय च अर्थेषु अपि शब्‍दप्रयोगे सति 'अपि' शब्‍दस्‍य कर्मप्रवचनीय संज्ञा भवति ।

उदाहरणम्
पदार्थ - सर्पिषोSपि स्‍यात् । 
सम्‍भावना - अपि स्‍तुयात् विष्‍णुम्
अन्‍ववसर्ग - अपि स्‍तुहि
गर्हा - धिक् देवदत्‍तम्
समुच्‍चय - अपि सिंच ।
उपर्युक्‍तेषु उदाहरणेषु अपि शब्‍दस्‍य कर्मप्रवचनीयसंज्ञत्‍वात् द्वितीया विभक्ति: ।


इति

टिप्पणियाँ