मुखपृष्ठतृतीया विभक्ति: संज्ञोSन्यतरस्यां..... - तृतीयाविभक्ति: ।। SANSKRITJAGAT मई 27, 2015 0 टिप्पणियां Facebook Twitter संज्ञोSन्यतरस्यां कर्मणि सम् उपसर्गपूर्वकं 'ज्ञा' धातो: योगे कर्मण: विकल्पेन करणसंज्ञा भवति । यथा - पित्रा पितरं वा संजानीते । इति Tags तृतीया विभक्ति: विभक्ति प्रकरणम् Facebook Twitter
टिप्पणी पोस्ट करें