करणकारकम् - तृतीयाविभक्ति: ।।


साधकतमं करणम् -
स्‍वकार्यसिद्ध्यर्थं कर्ता यस्‍य सर्वाधिकं सहायतामपेक्षते तत् करणमिति कथ्‍यते ।

कर्तृकरणयोस्‍तृतीया
अनुक्‍ते कर्तरि (कर्मवाच्‍ये भाववाच्‍ये च कर्ता अनुक्‍त: भवति) , करणकारके च तृतीया विभक्ति: भवति ।

उदाहरणम् -
रामेण रावण: हत: । (कर्मवाच्यम्)
मया जीव्‍यते । (भाववाच्‍यम्)
राम: रावणं हतवान् । (करणम्)

इति

टिप्पणियाँ