प्रकृत्‍यादिभ्‍य उपसंख्‍यानम् - तृतीयाविभक्ति: ।।



प्रकृत्‍यादिभ्‍य उपसंख्‍यानम् (वार्तिकम्)

प्रकृति (स्‍वभाव) आदि शब्‍दानां योगे तृतीया विभक्ति: भवति ।

प्रकृति, प्राय, गोत्र, सम(सीधी), विषम(टेढी), द्विद्रोण, पंचक, सहस्र, सुख, दु:ख आदि शब्‍देषु तृतीया विभक्ति: भवति ।

उदाहरणम् -
प्रकृत्‍या चारु: - स्‍वभाव से सुन्‍दर
प्रायेण याज्ञिक: - प्राय: याज्ञिक
समेनैति - सीधा जाता है
विषमेनैति - टेढा जाता है
द्विद्रोणेन क्रीणाति - दो द्रोण से धान खरीदता है
सुखेन दु:खेन वा याति - सुख या दुख पूर्वक जाता है
सरलतया पठति - सुख से जीता है

आदि

टिप्‍पणम् - एते प्रायेण क्रिया विशेषणं, क्रियाविशेषणवाक्‍यांशं वा कथ्‍यन्‍ते । 

इति

टिप्पणियाँ