जासिनिप्रहणनाटक्राथपिषां。。 - षष्ठी विभक्तिः ।।


सूत्रम् – जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ।। २ ⁄ ३ ⁄ ५६ ।।
हिंसार्थ 'जासि धातुः‚ नि + प्र + हन् धातुः‚ नाटि धातुः‚ क्राथ् धातुः‚ पिष् धातुः च' एतेषां धातूनां कर्मणि सम्बन्धमात्रस्य विवक्षायां षष्ठी विभक्तिः भवति ।।

उदाहरणम् – चौरस्योज्जासनम् – चोर को पीटना ।
चौरस्य निप्रहणम्‚ प्रहणनम्‚ निहननम्‚ प्रणिहननम् वा – चोर को पीटना ।
चौरस्य क्राथनम् – चोर को पीटना ।
चौरस्योन्नाटनम् – चोर को मारना ।
वृषलस्य पेषणम् – शूद्र को पीस डालना (बहुत अधिक पीटना) ।

हिन्दी – हिंसा अर्थ वाली जासि‚  नि + प्र + हन् ‚ नाटि‚ क्राथ् तथा पिष् धातुओं के कर्म में सम्बन्धमात्र की विवक्षा होने पर षष्ठी विभक्ति होती है । अवधेय है कि हन् धातु के पहले चाहे नि उपसर्ग आवे अथवा प्र उपसर्ग आवे अथवा दोनों ही उपसर्ग किसी भी क्रम में आवें यदि हिंसा अर्थ में प्रयोग होगा तो षष्ठी विभक्ति होगी ।

इति

टिप्पणियाँ