षष्‍ठी विभक्ति: (सम्‍बन्‍ध:) सम्‍पूर्णम् ।।




  1. षष्‍ठी विभक्ति: - सम्‍बन्‍ध: ।।
  2. कर्मादीनामपि सम्‍बन्‍ध - षष्‍ठी विभक्ति: ||
  3. षष्‍ठी हेतुप्रयोगे - षष्‍ठी विभक्ति: ।।
  4. सर्वनाम्नस्तृतीया – षष्ठीविभक्तिः ।।
  5. निमित्तपर्यायप्रयोगे ..... - षष्ठी विभक्तिः ।।
  6. षष्ठ्यतसर्थप्रत्ययेन – षष्ठी विभक्तिः
  7. एनपा द्वितीया - षष्‍ठी विभक्ति: ।।
  8. दूरान्तिकार्थै: .... षष्‍ठी विभक्ति: ।।
  9. ज्ञोSविदर्थस्य करणे 。。 षष्ठी विभक्तिः ।।
  10. अधीगर्थदेयेशां ... षष्‍ठी विभक्ति: ।।
  11. कृञ: प्रतियत्ने - षष्‍ठी विभक्तिः ||
  12. रुजार्थानां भाववचनानामज्वरेः - षष्ठी विभक्तिः ।।
  13. आशिषि नाथः – षष्ठी विभक्तिः ।।
  14. जासिनिप्रहणनाटक्राथपिषां。。 - षष्ठी विभक्तिः ।।
  15. व्यवहृपणोः समर्थयोः - षष्‍ठी विभक्तिः ।।
  16. दिवस्‍तदर्थस्‍य - षष्‍ठी विभक्ति: ।।
  17. विभाषोपसर्गे - षष्‍ठी विभक्ति: ।।
  18. प्रेष्‍यब्रुवोर्हविषो ... षष्‍ठी विभक्ति: ।।
  19. कृत्‍वोSर्थप्रयोगे... षष्ठी विभक्तिः ||
  20. कर्तृकर्मणो: कृति - षष्‍ठी विभक्ति: ।।
  21. उभयप्राप्‍तौ कर्मणि .... षष्‍ठी विभक्ति: ।।
  22. क्‍तस्‍य च वर्तमाने .... षष्‍ठी विभक्ति: ।।
  23. अधिकरणवाचिनश्‍च - षष्‍ठी विभक्ति: ।।
  24. स्‍त्रीप्रत्‍यययोरकाराकारयो...... - वार्तिकम् (षष्‍ठी विभक्ति:) ।।
  25. न लोकाव्‍ययनिष्‍ठाखलर्थतृनाम् ... षष्‍ठी विभक्ति: ।।
  26. कमेरनिषेध: .... वार्तिकम् ।।
  27. अकेनोर्भविष्‍यदाधमर्ण्‍ययो: .... षष्‍ठी विभक्ति: ।।
  28. कृत्‍यानां कर्तरि वा ..... षष्‍ठी विभक्ति: ।।
  29. तुल्‍यार्थैरतुलोपमाभ्‍यां ........ षष्‍ठी विभक्ति: ।।
  30. चतुर्थी चाशिष्‍यायुष्‍यमद्र ... षष्‍ठी विभक्ति: ।।

इति

टिप्पणियाँ