सूत्रम् - झलां जशोSन्ते
पदान्ते (पद इत्युक्ते सुबन्तं, तड.न्तं च) यदि झल् (प्रत्येकवर्गस्य 1, 2, 3, 4 वर्णा:, ऊष्मश्च) भवतु चेत् झलानां स्थाने जश् (प्रत्येकस्य वर्गस्य 3 वर्ण:) परिवर्तनं भवति।
अवधेयम् -
झल् (वर्णक्रमानुसारं) - क, ख, ग, घ, च, छ, ज, झ, ट, ठ, ड, ढ, त, थ, द, ध, प, फ, ब, भ, श, ष, स, ह
जश् - ग, ज, ड, द, ब
सुबन्त: - सु, औ जश् आदि प्रत्यया: यस्यान्ते भवन्तु (शब्दरूपम्) ।
तिड.न्त: - तिप्, तस्, झि आदि प्रत्यया: यस्यान्ते भवन्तु (धातुरूपम्) ।
इति
1 टिप्पणियाँ
schutva sandhi please
जवाब देंहटाएं