ससजुषो रू: - विसर्गसन्धि: ।।


सूत्रम् - 
ससजुषो रु: ।।08/02/66।।
पदान्‍तस्‍य सस्‍य सजुषश्‍च रु: स्‍यात् ।।

व्‍याख्‍या - 
पदस्‍य (सुबन्‍तं, तिड.न्‍तं च) अन्तिमस्‍य 'स्' कारस्‍य 'रु'त्‍वं भवति । 'सजुष्' इत्‍यस्‍य 'ष्' कारस्‍य अपि 'रु'त्‍वं भवति ।
अनन्‍तरं उकारस्‍य लोप: भूत्‍वा 'र्' अविशिष्‍यते ।

हिन्‍दी - 
पद के अन्तिम् 'स्'कार तथा 'सजुष्' शब्‍द के 'ष्'कार को 'रु' होता है । 'रु' के उकार की इत् संज्ञा तथा लोप होकर केवल 'र्' शेष बचता है ।


इति

टिप्पणियाँ

एक टिप्पणी भेजें