वर्णानाम् उच्‍चारणस्‍थानानि (वर्णों के उच्‍चारण स्‍थान ) ।।




      वर्णानाम् उच्‍चारणस्‍थानानि स्‍वरादिक्रमेण अत्र दीयते । सूत्राणां व्‍याख्‍या हिन्‍दीभाषायां कृता अस्ति।

     वर्णों का उच्‍चारण स्‍थान यहां स्‍वर के क्रम से दिया जा रहा है । पाठकों की सरलता के लिये व्‍याख्‍याभाग हिन्‍दी में दिया जा रहा है ।





1- अकुहविसर्जनीयानां कण्‍ठ: ।
उच्‍चारण स्‍थान - कण्‍ठ
स्‍वर - अ, आ, आ3
व्‍यञ्जन - क, ख, ग, घ, ड्., ह, विसर्ग (:)


2- इचुयशानां तालु: ।
उच्‍चारणस्‍थान - तालु
स्‍वर - इ, इ, इ3

व्‍यञ्जन- च, छ, ज, झ, ञ, य, श

3- उपूपध्‍मानीयानाम् ओष्‍ठौ ।
उच्‍चारणस्‍थान - अधरोष्‍ठ
स्‍वर - उ, ऊ, ऊ3
व्‍यञ्जन- प, फ, ब, भ, म, उपध्मानीय (प, फ)


4- ऋटुरषाणां मूर्धा ।
उच्‍चारणस्‍थान - मूर्धा
स्‍वर - ऋ,ऋ्
व्‍यञ्जन- ट, ठ, ड, ढ, ण, र, ष


5- लृतुलसानां दन्‍ता: ।
उच्‍चारणस्‍थान - दन्‍त
स्‍वर - लृ, लृ3
व्‍यञ्जन- त, थ, द, ध, न, ल, स,

6- एदैतो: कण्‍ठतालु: । 
उच्‍चारणस्‍थान - कण्‍ठतालु
स्‍वर - ए, ऐ

7- ओदौतो: कण्‍ठोष्‍ठम् । 
उच्‍चारणस्‍थान - कण्‍ठोष्‍ठ
स्‍वर - ओ, औ

8- वकारस्‍य दन्‍तोष्‍ठम् । 
उच्‍चारणस्‍थान - दन्‍तोष्‍ठ
व्‍यञ्जन-


9- नासिकानुस्‍वारस्‍य । 
उच्‍चारणस्‍थान - नासिका

व्‍यञ्जन- अनुस्वार (ं)

10- ञमड.णनानां नासिका च ।
उच्‍चारणस्‍थान - मुखनासिका
व्‍यञ्जन- ञ, म, ड., ण, न

11- जिह्वामूलीयस्‍य जिह्वामूलम् ।
उच्‍चारणस्‍थान - जिह्वामूल
व्‍यञ्जन- जिह्वामूलीय (क, ख)


इति

टिप्पणियाँ

एक टिप्पणी भेजें