श्री कृष्णाष्टकम् ।।

भजे व्रजैकमण्डनं, समस्तपापखण्डनम् ।
स्वभक्तचित्तरञ्जनं, सदैव नन्दनन्दनम् ।।
सुपिच्छगुच्छमस्तकं, सुनादवेणुहस्तकम् ।
अनङ्गरङ्गसागरं, नमामि कृष्णनागरम् ॥ १ ॥

मनोजगर्वमोचनं विशाललोललोचनम् ।
विधूतगोपशोचनं नमामि पद्मलोचनम् ।।
करारविन्दभूधरं स्मितावलोकसुन्दरम् ।
महेन्द्रमानदारणंष, नमामि कृष्णवारणम् ॥ २ ॥


कदम्बसूनकुण्डलं सुचारुगण्डमण्डलम् ।
व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् ।।
यशोदया समोदया सगोपया सनन्दया ।
युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥

सदैवपादपङ्कजं मदीयमानसेनिजम् ।
दधानमुक्तमालकं , नमामि नन्दबालकम् ।।
समस्तदोषशोषणं, समस्तलोकपोषणम् ।
समस्तगोपमानसं, नमामि नन्दलालसम् ॥ ४ ॥

भुवो भरावतारकं भवाब्धिकर्णधारकम् ।
यशोमतीकिशोरकं, नमामि चित्तचोरकम् ।।
दृगन्तकान्तभङ्गिनं, सदासदालसंगिनम् ।
दिने-दिने नवं-नवं नमामि नन्दसंभवम् ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपापरम्  ।
सुरद्विषन्निकन्दनं, नमामि गोपनन्दनम् ।।
नवीनगोपनागरं नवीनकेलिलम्पटम् ।
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ ६ ॥

समस्तगोपनन्दनं , हृदम्बुजैकमोदनम् ।
नमामि कुञ्जमध्यगं, प्रसन्नभानुशोभनम् ।।
निकामकामदायकं दृगन्तचारुसायकम् ।
रसालवेणुगायकं, नमामि कुञ्जनायकम् ॥ ७ ॥

विदग्धगोपिकामनोमनोज्ञतल्पशायिनम् ।
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम् ।।
किशोरकान्तिरञ्जितं, दृगञ्जनं सुशोभितम् ।
गजेन्द्रमोक्षकारिणं, नमामि श्रीविहारिणम् ॥ ८ ॥


यदा-तदा यथा-तथा तथैव कृष्णसत्कथा ।
मया सदैव गीयतां तथा कृपा विधीयताम् ।।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान् ।
भवेत्स नन्दनन्दने भवे-भवे सुभक्तिमान् ॥ ९ ॥

।। इति श्रीमच्छङ्कराचार्यकृतं श्रीकृष्णाष्टकं सम्पूर्णम् ।।

टिप्पणियाँ