मम तापमपाकुरु देव, मम पापमपाकुरु देव ।।

गरुडगमन तव चरणकमलमिह
मनसि लसतु मम नित्यम्
मनसि लसतु मम नित्यम् ॥
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥

जलजनयन विधिनमुचिहरणमुख
विबुधविनुत-पदपद्म -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥


भुजगशयन भव मदनजनक मम
जननमरण-भयहारी -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥

शङ्खचक्रधर दुष्टदैत्यहर
सर्वलोक-शरण -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥

अगणित-गुणगण अशरणशरणद
विदलित-सुररिपुजाल -2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥

भक्तवर्यमिह भूरिकरुणया
पाहि भारतीतीर्थम् - 2
मम तापमपाकुरु देव
मम पापमपाकुरु देव ॥

इति

टिप्पणियाँ

  1. Your given info in this post is very nice, thanks for sharing this. It really helps me for increasing my knowledge regarding this amazing language. If anyone wants to learn more about the “Sanskrit”, then a well-known and qualified Sanskrit Home Tutor Dr Ramesh Mishra will surely help you to learn Sanskrit.

    जवाब देंहटाएं

एक टिप्पणी भेजें