नियतिकृतनियम..... (वृत्तिमात्रम्)


नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम्
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।।
                                                        काव्यप्रकाश ०१⁄०१ ।।

 
वृत्ति : नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः तादृशी ब्रह्मणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः अत एव जयति । जयतीतर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यास्मि प्रणत इति लभ्यते ।


इति

टिप्पणियाँ