संस्कृतप्रशिक्षणकक्ष्‍या- प्रथम: अभ्‍यास: ।।


हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:


भवतां सर्वेषाम् अस्‍यां सम्‍भाषणकक्ष्‍यायां स्‍वागतमस्ति ।
अस्‍य प्रशिक्षणस्‍य प्रारम्‍भ: सर्वप्रथम विद्यादेवि सरस्‍वती मातु: अर्चनात: प्रारभ्‍यते ।
अत: सर्वप्रथमं स्‍व संगणकयन्‍त्रे सरस्‍वतीमातु: चित्रम् उद्घाटयन्‍तु ।
साम्‍प्रतं मया सह हस्‍तबन्‍धनं कृत्‍वा अपि च मुखोद्घाटनं कृत्‍वा निम्‍नोक्‍त प्रार्थनां अनुवदन्‍तु ।

या कुन्‍देन्‍दुतुषारहारधवला या शुभ्रवस्‍त्रावृता ।
या वीणावरदन्‍डमण्डितकरा या श्‍वेतपद्मासना ।


या ब्रह्माच्‍युतशंकरप्रभृतिभिर्देवै: सदावन्दिता ।
सा मां पातु सरस्‍वती भगवती नि:शेषजाड्यापहा ।


शुक्‍लां ब्रह्मविचारसारपरमामाद्यांजगद्व्‍यापिनीं ।
वीणापुस्‍तकधारिणीमभयदां जाड्यान्‍धकारापहम् ।


हस्‍तेस्‍फाटिकमालिकांविदधती पद्मासने संस्थितां ।
वन्‍दे तां परमेश्‍वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।


इदानीं किंचित् पुष्‍पं स्‍वीकृत्‍य सरस्‍वती मातु: प्रतिमायां पुष्‍पार्पणं करिष्‍यन्ति, सुगन्‍धवर्तिका च ज्‍वालयिष्‍यन्ति ।
अधुना कक्ष्‍याया: प्रारम्‍भ: कृयते ।।
अद्य परिचयस्‍वीकरणं, परिचयदानं च पठाम: ।।

सर्वेषां कृते स्‍वागतम् - सब का स्‍वागत है ।
मम नाम आनन्‍द: - मेरा नाम आनन्‍द है  ।
भवत: नाम किम् - आपका क्‍या नाम है  (पुरूष) ?

भवत्‍या: नाम किम् - आपका क्‍या नाम है (महिला) ?

मम पितु: नाम श्री अनिरूद्धमुनिपाण्‍डेय: - मेरे पिता का नाम श्री अनिरूद्धमुनि पाण्‍डेय है ।
भवत:/भवत्या: पितु: नाम किम् - आपके पिता का नाम क्‍या है  ?
मम मातु: नाम श्री‍मती इन्‍दुलता पाण्‍डेय - मेरी माँ का नाम श्रीमती इन्‍दुलता पाण्‍डेय है  !
भवत:/भवत्या: मातु: नाम किम् - आपकी माँ का क्‍या नाम है ?
अहं शोधार्थी/विद्यार्थी/गायक:/वादक: - मैं शोधार्थी/विद्यार्थी/गायक/वादक हूँ ।
भवान क: - आप कौन/क्‍या हैं ?
भवती का - आप कौन/क्‍या हैं
मम द्वौ भातरौ स्‍त:/ त्रय: भातर: सन्ति - मेरे दो/तीन भाई हैं ।
भवत:/भवत्या: कति भ्रातर: सन्ति - आपके कितने भाई है ?
मम द्वे भगिन्‍ये/तिस्र: भगिन्‍य: सन्ति - मेरी दो/तीन बहने हैं !
भवत:/भवत्या: कति भगिन्‍य: सन्ति - आपकी कितनी बहने हैं ?

अद्यतन कृते एतावत् एव पर्याप्‍तं, साम्‍प्रतम् अद्यतन गृहकार्यं
भवन्‍त: स्‍व-स्‍व परिचयं लिखित्‍वा मह्यं जालसंदेशं प्रेषयिष्‍यन्ति ।

अग्रिम अभ्‍यासाय भवन्‍त: कियति सज्‍ज: सन्ति इति भवतां जालसंदेशा: टिप्‍पणय: च वदिष्‍यन्ति ।।
शान्तिमन्‍त्रं वदाम:
सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:
जयतु संस्‍कृतम्
 


टिप्पणियाँ

  1. संस्कृत जाल-पाठशाला बहुत रोचक है !

    जवाब देंहटाएं
  2. आपके द्वारा इस प्रकार से आलेख का लिंक भेजा जाना अच्छा लगा.
    कृपया आप अगले प्रत्येक लिखे जाने वाले आलेख के लिंक भेज देंगे तो हमेँ पढ़ने में सुविधा होगी.
    धन्यवाद.
    आज हमने सीखा : मम नाम राजीवः|
    नमो नम:
    जयतु संस्‍कृतम्

    जवाब देंहटाएं
  3. मम नाम देवेन्द्र:
    भावत: ब्लाग: देखकर मन प्रसन्न: हो गया.
    पाठशाला जारी रखें ..

    जवाब देंहटाएं
  4. मम नाम देवेन्द्र:
    भावत: ब्लाग: देखकर मन प्रसन्न: हो गया.
    पाठशाला जारी रखें ..

    जवाब देंहटाएं
  5. गुरु जी, कक्षा में मुझे भी प्रवेश दीजिए।
    अहम् भवाम् शिष्यम्।

    क्या ऊपर का संस्कृत वाक्य ठीक है?

    जवाब देंहटाएं
  6. गिरिजेश जी

    अहं भवत: शिष्‍य:
    यह ठीक प्रयोग है । किन्‍तु इस पाठशाला में कोई भी गुरू या शिष्‍य नहीं है ।

    हम सब मित्र भाई बन्‍धु हैं । हम एकदूसरे के पूरक हैं ।

    आपका संस्‍कृत कक्ष्‍या में प्रवेश हो चुका है ।

    स्‍वागतम्

    जवाब देंहटाएं
  7. सुन्दर और सार्थक प्रयास ! जारी रखिये ....

    जवाब देंहटाएं
  8. मम गुरु नामः श्रीमान सूर्य नारायण नन्दः .
    भवतः गुरु नामः किम्?

    जवाब देंहटाएं
  9. मम गुरु नामः श्रीमान सूर्य नारायण नन्दः .
    भवतः गुरु नामः किम्?

    प्रतुल जी यहाँ गुरू में विसर्ग लगेगा ।

    मम गुरू: नाम,,,,,,,,,,,,,

    जवाब देंहटाएं
  10. मम नाम रमेश कुमार लाल:. अहम् कृषि मंत्रालये कर्मचारी अस्मि. मम् पितु: नाम स्व. ब्रजनंदन लाल दास:। मम् श्री कृष्ण कुमार लाल नाम्ना एक: ज्येष्ठ भ्राता। मम् एकोSपि भगिन: नास्ति।

    धन्यवाद करोमि।

    जवाब देंहटाएं
  11. मम नामः विष्णु वर्धनाचार्य अहम् पाँचरात्र आगम विद्या अभ्यासं करोति
    मम पितुः नामः श्री रामकृष्ण त्रिपाठीः अस्मि
    मम मातुः नामः श्रीमती रन्नु त्रिपाठीः अस्मि
    मम भ्रातुः नामः श्री कृष्णमाचार्यः
    मम चत्वारी भगिन्यः सन्ति तव नाम मिथलेश,रीता,सीता,गायत्रीः
    मम गुरुः नामः श्री श्रीनिवासा चार्यः अस्मि
    मम जाल संदेशः vishnutripathi75@gmail.com अस्मि
    जय श्रीमन्नारायण

    जवाब देंहटाएं
  12. मम नामः विष्णु वर्धनाचार्यः अस्मि
    मम पितुः नाम श्री रामकृष्ण त्रिपाठीः अस्मि
    मम मातुः नामः श्रीमति रन्नु त्रिपाठीः अस्मि
    मम भ्रातुः नामः श्री कृष्णमाचार्यः
    मम चत्वारी भगिन्यः सन्ति तव नामः मिथलेश,रीता,सीता,गायत्रीः सन्तिः
    मम गुरुः नामः श्री श्रीनिवासा चार्यः अस्मि
    अहम् पाँचरात्र आगम विद्या अभ्यासं करोति
    मम विद्यालय नाम वेद विश्व विद्यालय सीतानगरं विजयवाडा आन्ध्र प्रदेशः अस्मि
    धन्यवादः
    जय श्रीमन्नारायण

    जवाब देंहटाएं
  13. मम नामः विष्णु वर्धनाचार्य अहम् पाँचरात्र आगम विद्या अभ्यासं करोति
    मम पितुः नामः श्री रामकृष्ण त्रिपाठीः अस्मि
    मम मातुः नामः श्रीमती रन्नु त्रिपाठीः अस्मि
    मम भ्रातुः नामः श्री कृष्णमाचार्यः
    मम चत्वारी भगिन्यः सन्ति तव नाम मिथलेश,रीता,सीता,गायत्रीः
    मम गुरुः नामः श्री श्रीनिवासा चार्यः अस्मि
    मम जाल संदेशः vishnutripathi75@gmail.com अस्मि
    जय श्रीमन्नारायण

    जवाब देंहटाएं

एक टिप्पणी भेजें