शब्‍दकोष:



अद्य केचन् शब्‍दा: दीयन्‍ते ये अस्‍माकं प्रारम्भिक लेखानां लेखनार्थं आवश्‍यका: सन्ति ।

अहं - मैं
भवान- आप (पुलिंग)
भवती - आप (स्‍त्रीलिंग)
स: - वह (पु0)
सा - वह (स्‍त्री0)
ते - वे (पु0)
ता: - वे (स्‍त्री0)
भवन्‍त: - आपलोग (पु0)
भवत्‍य: - आपलोग (स्‍त्री0)
मम - मेरा
भवत: - आपका (पु0)
भवत्‍य: - आपका (स्‍त्री0)
तस्‍य - उसका (पु0)
तस्‍या: - उसका (स्‍त्री0)
कस्‍य/कस्‍या: - किसका (पु0/स्‍त्री0)
सर्वेषां/सर्वाषाम् - सबका (पु0/स्‍त्री0)
अत्र - यहाँ
तत्र - वहाँ
कुत्र - कहाँ
यत्र - जहाँ
सर्वत्र - सभी जगह
अन्‍यत्र - कहीं दूसरी जगह
एकत्र - एक जगह

भोजनं - खाना
जलं - पानी
ओदनं - भात
सूप: - दाल
शाकं - सब्‍जी
रोटिका - रोटी
उपसेचनं - चटनी
स्‍थालिका  - थाली
कसोरिका - कटोरी
चसक: - गिलास
कंस: - लोटा

अद्यतनं अलम्
इदानीं मनसि इतोपि न आयाति यत् किं दातव्‍यम् अत्र
भवन्‍त: लेखनसमये क्लिष्‍टशब्दानां संकलनं कृत्‍वा जालसंदेशमाध्‍यमेन प्रक्ष्‍यन्ति चेत् मम अपि संज्ञाने बहव: शब्‍दा: आगमिष्‍यति ।
भवताम् अपि लाभाय एव ।

भवदीय: - आनन्‍द:

टिप्पणियाँ

  1. इदानीं मनसि इतोपि न आयाति यत् किं दातव्‍यम् अत्र
    इसका अर्थ बताईये गुरू जी !

    जवाब देंहटाएं
  2. आदरणीय अरविन्‍द जी

    इसका मतलब है कि अभी इससे ज्‍यादा शब्‍द मेंरे मस्तिष्‍क में और नहीं आ रहे हैं, कि यहॉं और कौन से शब्द दे सकता हूँ ।

    वस्‍तुत: जबतक पाठकगण अपनी समस्‍या नहीं बताऍगे तबतक ये कक्ष्‍या अधूरी है ।

    जवाब देंहटाएं

एक टिप्पणी भेजें