शब्दकोष:
जुलाई 18, 2010
अद्य केचन् शब्दा: दीयन्ते ये अस्माकं प्रारम्भिक लेखानां लेखनार्थं आवश्यका: सन्ति । 
अहं - मैं 
भवान- आप (पुलिंग) 
भवती - आप (स्त्रीलिंग) 
स: - वह (पु0) 
सा - वह (स्त्री0) 
ते - वे (पु0) 
ता: - वे (स्त्री0) 
भवन्त: - आपलोग (पु0) 
भवत्य: - आपलोग (स्त्री0) 
मम - मेरा 
भवत: - आपका (पु0) 
भवत्य: - आपका (स्त्री0) 
तस्य - उसका (पु0)
तस्या: - उसका (स्त्री0)
कस्य/कस्या: - किसका (पु0/स्त्री0)
सर्वेषां/सर्वाषाम् - सबका (पु0/स्त्री0)
अत्र - यहाँ 
तत्र - वहाँ 
कुत्र - कहाँ 
यत्र - जहाँ
सर्वत्र - सभी जगह 
अन्यत्र - कहीं दूसरी जगह
एकत्र - एक जगह 
भोजनं - खाना 
जलं - पानी 
ओदनं - भात 
सूप: - दाल 
शाकं - सब्जी 
रोटिका - रोटी 
उपसेचनं - चटनी 
स्थालिका  - थाली 
कसोरिका - कटोरी 
चसक: - गिलास 
कंस: - लोटा 
अद्यतनं अलम् 
इदानीं मनसि इतोपि न आयाति यत् किं दातव्यम् अत्र 
भवन्त: लेखनसमये क्लिष्टशब्दानां संकलनं कृत्वा जालसंदेशमाध्यमेन प्रक्ष्यन्ति चेत् मम अपि संज्ञाने बहव: शब्दा: आगमिष्यति । 
भवताम् अपि लाभाय एव । 
भवदीय: - आनन्द:
 
 
3 टिप्पणियाँ
इदानीं मनसि इतोपि न आयाति यत् किं दातव्यम् अत्र
जवाब देंहटाएंइसका अर्थ बताईये गुरू जी !
आदरणीय अरविन्द जी
जवाब देंहटाएंइसका मतलब है कि अभी इससे ज्यादा शब्द मेंरे मस्तिष्क में और नहीं आ रहे हैं, कि यहॉं और कौन से शब्द दे सकता हूँ ।
वस्तुत: जबतक पाठकगण अपनी समस्या नहीं बताऍगे तबतक ये कक्ष्या अधूरी है ।
शुक्रिया!
जवाब देंहटाएं