अत्र आघातं कृत्वा गीतं श्रृण्वन्तु/स्वीकुर्वन्तु ।
प्रकाशक: यूडू.कॉम
अस्मिन् गीते श्री अवधक्षेत्रे स्थितानां प्रमुख मंदिराणां वर्णनम् अस्ति ।
प्रमुखतया श्री जन्मभूमिमंदिरं , श्री हनुमानगढी, श्री कनकभवनं इतोपि बहूनि मन्दिराणि वर्णितानि सन्ति ।
यदि भवान इत: पूर्वं कदापि श्री अवधक्षेत्रं न आगतवान् अस्ति चेत् एतत् गीतं अवश्यं श्रृणोतु । अनेन भवत: संज्ञाने सर्वाणि प्रमुखमंदिराणि आगमिष्यन्ति अथ च तत: उपविश्य एव श्रीअयोध्या दर्शनमपि भविष्यति ।
एतत् गीतं मम पित्रा गीतमस्ति । मुख्य: स्वर: पितु: एव अस्ति । हारमोनियम वादनं पित्रा एव कृतमस्ति अथ च ढोलकवादनं लघुभ्राता स्वरूपानन्देन कृतमस्ति ।
गीतस्य रचनाकार: श्री पिताजी एव अस्ति ।
गीतम् अवधीभाषायाम् अस्ति ।।
0 टिप्पणियाँ