एकम् अद्भुतं कीर्तिमानम्


केचन दिवसेभ्‍य: पूर्वं अहं एकं शिवालयपरिसरं (शिवबाबा, अकबरपुर, अम्‍बेडकरनगर) प्रति गतवानासम् ।  तत्र अहं एकं अद्भुतं दृश्‍यं दृष्‍टवान    तत्र प्राय: जलनलिकानां संख्‍या शताधिकी आसीत्    सम्‍प्रति भवन्‍त: चिन्‍तयन् स्‍यु: यत् अस्मिन् किमपि नूतनं तु नैव    प्रायश: तादृशेषु स्‍थानेषु  बहव्‍य: नलिका: भवन्ति एव यात्रीणां सुवाधार्थम्    चेत् अत्र किं विशिष्‍टम्    विशिष्‍टम् एतत् यत् प्रायश: यत्र कुत्रचित् अपि एताव‍ती नलिका: भ‍वन्ति तासाम् सर्वाषाम् उद्गम: कश्चित् एक: एव वृहद् घट: भवति    पुनश्‍च स: दीर्घ-जलाकर: स्‍वाचालित् जलयन्‍त्रेण् एव पूरयित: भवति    किन्‍तु अत्र सर्वे नला: तु साक्षात् पृथिव्‍याम् एव स्‍थापिता: सन्ति    इत्‍युक्‍ते सर्वेषां नलानाम् उद्गम: साक्षात् पृथिवी एव अस्ति 
मया एते सर्वे गणिता: , संख्‍या 85 प्राप्‍ता  । एते 85 नला: ते सन्ति येषामुपरि अधो यन्‍त्रं (आधार:) अस्ति   बहव: तादृशा: अपि त्‍यक्‍ता: येषामुपरि आधार: नासीत्, केवलं नलिका: एव आसन्   यदि एते सर्वे अपि गण्‍यते चेत् एतेषां संख्‍या शताधिकी भवति    इति   
स्‍वयमेव पश्‍यन्तु  भवन्‍त: -----------




सम्‍प्रति भवन्‍त: एव विचारयन्‍तु यत् कदाचिदपि भवन्‍त: ए‍कस्मिन् एव स्‍थाने एतावन्‍त: नला: दृष्‍टवन्‍त:    नैव -------
अस्ति एतत् विश्‍वकीर्तिमानम्  न वा ?


टिप्पणियाँ