धर्मक्षेत्रे 3




सर्वेषाम कृते नमोनमः ।
गीतायाः प्रथमे अध्याये दुखं, दुखस्य कारणं, दुखस्य प्रभाव: च निरूपितं कृतम्  । दु:खस्य निवारणं किं नास्ति इदं अपि निरूपितं । कृपयाविस्टो अर्जुनः शास्‍त्रज्ञः अस्ति । स: कथयति - युद्धं मा करणीयं । युध्दे बन्धु-बान्धवाः नष्टाः भविष्यन्ति । स्त्रींजनाः प्रदुष्‍यन्ति कुलकलुषितं च करिष्यन्ति । वर्णसंकरे पिंड-पित्र तर्पणं न भविष्यति । अतः नरके अनियतं वासं भविष्यति । अतः अर्जुनः शास्‍त्रज्ञः अस्ति  । किन्तु शास्‍त्रज्ञानेन दुखस्य निवारणं न भवति ।  सर्वाणि सूत्राणि, पुराणस्य, नियमानि स्मृतिनिहितानि, दुखस्य पूर्णौषधिः न सन्ति । तानि जीवननियामक सूत्राणि सन्ति । दु:खस्य निवारणं गीतायाः परम् उपदेशः एव कर्तुं शक्यते । गीतायाः मुख्यं सूत्रं द्वैतस्य निवारणम् एव अस्ति, इदं मम मतम् । अहं गीतायाः अल्पज्ञः छात्रो अस्मि ।  विद्वत्जनानां विचारस्य सदा स्वागतम् अस्ति  । कृपया टिपण्णी लिखतु ।


टिप्पणियाँ

  1. भवतां ज्ञानाभाव: नास्ति कुत्रापि महोदय । भवत: प्रयास: अति श्लाघनीय: ।
    भगवद्गीतायां दत्तं ज्ञानं संस्कृीतमाध्यमेन प्रकाशयितुं हार्द: धन्यवाद:

    जवाब देंहटाएं

एक टिप्पणी भेजें