धर्मक्षेत्रे २



धर्मक्षेत्रे अर्जुनः मोहग्रस्‍त: अभवत् । तस्य दु:खस्य कारणम् आसीत् केवलं द्वैतता । अस्मिन् युध्दक्षेत्रे मम बान्धवाः सन्ति । रिपुनाम मध्ये स्वजनाः अपि सन्ति । श्वशुरा: , मातुलाः, पुत्राः, पौत्राः च सन्ति । एकत्वं श्रेयश्करम् अस्ति । यदि एकत्वभावं अस्ति सर्वे जनाः मम वान्धवाः न सन्ति केपि शत्रु: । शुभम् अति सम्यकं च । किन्तु यदि द्वैत्भावम् अस्ति 'इदं मम, इदं न मम' तत्र कारणं दुखस्य । एकं विचारम् अस्ति -  सर्वं मम एव अस्ति अथवा सर्वं तव एव अस्ति । अत्र एकत्वम् अस्ति । किन्तु इदं मम, इदं न मम द्वैततायाः कारणं दुखस्य मूलं च ।
स्वधर्म: रक्षणीय: । जलस्य धर्म: क:?  तरलता, शीतलता च । पावकस्य धर्म: उष्णता । धर्म: पाहनस्य कठोरता । यदि पाहनः कठोरतां त्यजति तदा पाहनं न कथ्यते । तदानुरूपं युध्दक्षेत्रे सैनिकस्य धर्म: रिपुदमनम् अस्ति । रिपुसेना मध्ये शस्त्रधारी-जनाः रिपुरेव सन्ति । अत्र द्वन्द्वं विनाशस्य कारणं ।


टिप्पणियाँ

  1. Arjun is in the same condition as Hamlet "to be or not to be " . This dilemma results only in inaction and defeated purpose. this dilemma can be pobably solved by prioritizing dharmas. as a soldier Arjun may prioritize the dharma of a soldier....
    your comments please

    जवाब देंहटाएं

एक टिप्पणी भेजें